संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदिनपस्तव:

श्रीदिनपस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


दिनपं हिरण्यपरिहासिरुचितनु [ रुचिं रुचितनु ] तनूरहादिकम् ।
आश्रितदिविजभूमिरुहं भवभीतिञ्जकनमस्कृतं भजे ॥१॥
दिनपं शरद्धनतुषारतुहिनकिरणाभवाससम् ।
नम्रवरततिदानरतं कमलप्रमोदकरपाणिमाश्रये ॥२॥
दिनपं जगत्त्रयनिवासिजननिकरनम्यपादुकम् ।
स्पष्टनतततिकाम्यचयं करुणादिरम्यहृदयाम्बुजं भजे ॥३॥
दिनपं सहोद्भवरमेशशतमखमुखामरव्रजम् ।
भक्तनिकरकृतन्तमुखाखिलसाध्वसापहकृपाम्बुधिं श्रये ॥४॥
दिनपं कनत्कनकमुख्यविनतसकलेष्टदायिनम् ।
स्वर्गनिवसतिकृल्ललनामुनिसङ्घगीतचरणाम्बुजं भजे ॥५॥
दिनपं जगन्निकरपोषिनिजकरमनूरुसारथिम् ।
ऐहिकमुखसमस्तशुभपदमाश्रये भवपयोधिपारदम् ॥६॥
दिनपं नमस्करणमुख्यसुलभकृतितुष्टचेतसम् ।
नौमि हृदि विनतातनुजध्वजरूपिणं विनतपापकृन्तनम् ॥७॥
दिनपं मृगाङ्कधरणीसुतसुरगुरुसुहृत्स्वमानसम् ।
गौतममुखनयव्रजदं विनतेष्टदाभयदपाणिमाश्रये ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP