संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदेशिकराजनवरत्नमालिकास्तुतिः

श्रीदेशिकराजनवरत्नमालिकास्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वक्त्रजबाहुजवैश्यचतुर्थमुखाब्राह्मणभूपतिखिलपण्डितपामर -
रूपाशेषजगत्स्थितभक्तजनवर्जरक्षणदक्षिनपादपयोज ॥
मस्करिपुङ्गवगेहिशिखामणि वार्णि -
मुखाखिलवर्गनुताङ्घ्रे ( वरादिसमस्तनुताङ्घ्रे )
देशिकराज दयार्णव देहि तवाङ्घ्रिसरोरुहदास्यम् ॥१॥
सन्नतकाङ्क्षितवस्तुचयप्रतिपादनदीक्षितनैजकटाक्षा -
पारमहत्त्ववितीर्णरथद्विरदाश्वपदातिमुखाखिलभूते ॥
बन्धविमोचनकाङ्क्षिजनावलिमोक्षवितारकबोधवितारिन्
देशिकराज................॥२॥
नम्रजनप्रमदाब्धिविधो परिरब्धविरक्तिनिजाभिधकान्त
चन्द्रपितामहचन्द्रसहप्रभवाधवचन्द्रकलाधर ( शिरोमणि ) रूप ॥
पन्नगतातपितामह पन्नगतल्पक पन्नगभूषणमूर्ते
देशिकराज................॥३॥
योगिगणाहृतपादरजोनिखिलैहिकमुख्यपदार्थविरक्तजनाप्य -
क्ष्मापतिकोटिकिरीटतटाग्रनिघृष्टपदामृतसंभवयुग्म ॥
शीतकराधिक शीतलहृत्करगामलकीविहिताखिलविद्य ( वेद्य )
देशिकराज................॥४॥
तत्तदभीप्सितवस्तुनिकायवितारणरूपनिजव्रतयोग्या -
त्यद्भुतवेगवितीर्णमहर्द्धिचयप्रणमज्जकोटिगतानाम् ॥
पादरजोनतकाङ्क्षितसर्वपदार्थचय - स्पृशिदीक्षितवीक्ष
देशिकराज................॥५॥
दिव्य ( रम्य ) शरीरमनोधिषणा हृदयाखिललक्षणजन्मधरित्रि
स्वीकृतदक्षिणदिङ्गुखदत्तगुरुव्रजवल्लभशंकरमूर्ते ॥
अङ्घ्रिरज:शरणागतदीनजनालिशुगावलिकृन्तनदीक्ष
देशिकराज................॥६॥
आनतिकृत्सुलभीकृतमोक्षपदस्वरदच्छदनिर्जितबम्ब
लोचनपादकणादमुखोक्तनयव्रजपारगतादकटाक्ष ( पण्डितराज ) ॥
शान्तिमुखाखिलसाधनपूगवितारकनैजपदस्मृतिलेश
देशिकराज दयार्णव ...............॥७॥
ॐ मनुरूपसरोरुहतत्परभृङ्गनिजाकृतिमानसवृत्ते ।
ॐ मनुराजमुखाखिलतारकमन्त्ररहस्य विवोधदवाक्यै: ( वितारिन् ) ॥
ॐ निनदामुतपानपरायण भक्तजनव्रजमोक्षद तूण
देशिकराज................॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP