संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकाधीश्वर ( डाकोर ) स्तुति:

श्रीद्वारकाधीश्वर ( डाकोर ) स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादपयोजपूजकजनामरधरणिजनिं
संसृतिमुख्यभीदनिकरद्रुत ( क्षण ) शमनपटुम् ।
षट्पदवायुभोजिजलधृच्छविचिकुरभरं
द्वारवतीपुरीशनिशं शरणमहमये ( हृदि मम निदधे ) ॥१॥
हस्तगभस्तिधूतजलजन्यभिमतविततिं
स्वर्णविजिष्णुवर्णविलसत्पटवृतवपुषम् ।
हस्तलसद्रथाङ्गजलजन्यमृतभवयुगं
द्वारवतीपुरीशमनिशं शरणमहमये ॥२॥
मन्मथसूप्रकाम्यरुचिरावयवरुचियुजं
निर्जरकोटिनम्यनिजपत्कमलजयुगलम् ।
दीनदयादिरम्यसुगुणव्रजलसितमतिं
द्वारवतीपुरीशमनिशं शरणमहमये ॥३॥
कृत्तक्रुतान्तभीतिशमलाखिलचरणनतं
कृत्स्नचराचरत्रिभुवनीशुभततिनिरतम् ।
क्रुच्छ्रतरापदि स्थितनतावनविधिनिपुणं
द्वारवतीपुरीशमनिशं शरणमहमये ॥४॥
हेमसमस्तदर्पहररुग्विलसिततनुयुग् -
भीष्मसुताप्रमुख्यललनामणिगणरमणम् ।
पद्मजशम्भुनारदमुखस्तुतनिजचरणं
द्वारवतीपुरीशमनिशं शरणमहमये ॥५॥
सन्नतगोपिकाहृदयहृत्स्वललितविहृतिं
संसृतिशारदातुलवचोsवितनतविजयम् ।
पूरितराधिकाकृतवृषव्रजफलविभवं
द्वारवतीपुरीशमनिशं शरणमहमये ॥६॥
भूधरतुङ्गपीनकठिनस्तनघटविलसद् -
वारसहस्रपूगयुगपद्रतिकृति निपुणम् ।
वेदमयाहिशात्रवधृतं नतदुरितहरं
द्वारवतीपुरीशमनिशं शरणमहमये ॥७॥
चम्बितवेणुकाधरसुधाकलितसकलशुग् -
भञ्जनगोपिकामणिगणनयततिदनतिम् ।
धिक्कृतदारसोदरमुखं जितनलिनदृशं
द्वारवतीपुरीशमनिशं शरणमहमये ॥८॥
अनमदिष्टदाननिरतिव्रतधरचरण:
संस्कृतिकष्टकृन्तनचणस्मृतिपदगरजा: ।
नैजपदाष्टकं प्रपठतां वितरति भगवान्
सावयवाष्टकाक्षमतिनिग्रहविधिमखिलम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP