संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोमती ( डाकोर ) स्तुति:

श्रीगोमती ( डाकोर ) स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदावलिकल्पवल्लिकां भवभीतिच्छिदिपण्डितार्थनाम् ।
भुजगालिपयोदकुन्तलां कलये हृदि गोमतीं सदा ॥१॥
करनिर्जितनीरसम्भवां शरदम्भोधरतुल्यवाससम् ।
शरदम्भ:प्रतिपादकाम्बरां कलये हृदि गोमतीं सदा ॥२॥
जगतीपतिकाम्यविग्रहां सुगुणावलिरम्यमानसाम् ।
अमृताशिव्रजनम्यपादुकां कलये हृदि गोमतीं सदा ॥३॥
कमलाधवपादतत्परां पदनम्रालिकृतान्तभीतिहाम् ।
प्रणमत्करुणासुधाम्बुधिं कलये हृदि गोमतीं सदा ॥४॥
कृतडङ्कपुरीजनावनां वरगर्गादिमहर्षिसस्तुताम् ।
कनकप्रमुखाखिलप्रदां कलये हृदि गोमतीं सदा ॥५॥
चरणाम्बुजनुर्नतेष्टदां भवपाथोनिधिपारदस्मृतिम् ।
अलिजित्वरशीर्षसम्भवां कलये हृदि गोमतीं सदा ॥६॥
विनताखिलपापहारिणीं विनतावर्ष्मजवाहनाश्रिताम् ।
घनपीनपयोधराञ्चितां कलये हृदि गोमतीं सदा ॥७॥
करशोभिवराभयप्रदां कणभुग्गौतममुख्यशास्त्रदाम् ।
हरिणाङ्कविजित्वराननां कलये हृदि गोमतीं सदा ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP