संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री: श्रृंगगिरिगुरुस्तवाः

श्री: श्रृंगगिरिगुरुस्तवाः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अक्षांध्र्यब्जकणादकापिलमुखश्रुत्यन्तशास्त्रालिदा
न्देहारोग्यदृढत्वपूर्ण कमलाबुद्धयात्मबोधप्रदान् ॥
संसाराब्धिनिमग्नतारणपटून्भक्तेष्टविश्राणकान्
अष्टैश्वर्यमहविभूतिततिदान्नौमि क्षमादेशिकान् ॥१॥
इष्टव्रातवितारिधूलिचरणान्कष्टावलीकृन्तनाञ्छिष्ट
शेषजनार्चितांध्रिकमलान्भ्रष्टांवलीपावनान् ॥
साष्टस्वांसमस्तयोगदपदांस्तुष्टाशयान्साधकै ।
रष्टैश्वर्यमहाविभूनिततये जुष्टान्भजे क्ष्मागुरून् ॥२॥
भक्तेष्टस्पृशिधूतकल्पदपान्पायोजधिक्कृत्करान्
काणादाक्षपदादिशास्त्रनिकरज्ञानप्रदानुग्रहान् ॥
श्रीमन्माधवमेनकातनुजनुमुख्यांध्रिपद्माचार्यकान् ।
क्षोण्याचार्यपदस्थितान्यतिपतीन्वन्दे नृसिंहाभिधान् ॥३॥
अज्ञानाख्यनिदाधपीडिततनून्कीनाशपाशास्पद -
प्राणम्रावनबोधनीरधरदान्संसारपारप्रदान् ॥
वीनस्वाम्यजमुख्यनिर्जरनवाकारायितस्वाकृतीन्
अष्टे............॥४॥
रम्यानन्तगुणोत्तमांचितमतीन्क्रुत्ताखिलातञ्जीग
न्नभ्यांध्र्यंबुभवान्कृपाजलनिधीन्क्रुत्स्नात्मताभूतिदान् ॥
काम्याशेषपदार्थदाननिपुणान् विष्ण्वादिनम्याकृतीन् -
त्रैविष्टपाल्यार्चतान ॥५॥
कष्टव्रातसमाष्टनष्टिकरणानिष्टार्थसंस्पर्शकान् ( विश्राण ) ।
म्रष्टालीद्रुतपावनान्पदनमच्छिष्टाखिलेष्टप्रदान् ॥
तुष्टस्वान्ततयासकृत्स्मरणतोsप्यष्टांगयागस्पृश:
क्षोण्याचार्य......................॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP