संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री रेवतीरौहिणेयस्तुति:

श्री रेवतीरौहिणेयस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अन्योsन्यप्रेमबद्धौ करितुरगचमूस्यन्दनादिस्पृगङ्घ्री
क्षान्तानम्राधराशी भुजगपतिकचाभोगिराजस्वरूपौ ।
कीराद्यैर्गीतकीर्त्ती तनुरुचिकणिकाधूतकार्त्तस्वराब्दौ
कारुन्याम्भोधिचित्तौ हृदि मम निदधे रेवतीरौहिणेयौ ॥१॥
रागिव्रातानवाप्यौ शममुखसुलभस्वाङ्घिपद्मप्रसादौ
गीर्वाणालीसमर्च्यौं नतकुमृतिजरारोगविर्ध्वसदक्षौ ।
लक्ष्मीवाणीपरास्तामरपतिविबूधाचार्यतादस्वभक्तौ
धस्रेशाब्जान्वयोत्थौ हृदि मम निदधे रेवतीरौहिणेयौ ॥२॥
सर्वाभीष्टप्रदार्चौ दररथपदघार्यायिकापूर्वजातौ
पाथोजाद्यर्च्यपादौ नतजनहृदयोज्ज्वालिविज्ञानदीपी ।
स्वापाङ्गासृष्टभौप्यौ ( राज्यौ ) त्रिभुवनजनतोल्लङ्घयभिन्नाखिलाज्ञौ
क्लेशव्रातघ्नचिन्तौ हृदि मम निदधे रेवतीरौहिणेयौ ॥३॥
दुष्टालीभीतिहेतू यमिवरनिकरध्येयपादारविन्दौ
ब्रह्मेशानस्तुताङ्घ्री शमदममुखषट्साधनस्पर्शसक्तौ ।
भक्तायासव्रजध्नौ नतक्रुतदुरितारण्यदावाश्रयाशौ
उच्चिन्नानम्रदु:खौ हृदि मम निदधे रेवतीरौहिणेयौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP