संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनारायणस्तव:

श्रीनारायणस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


त्रिलोकजनकं मनोभवगुरुं कृपाम्भोनिधिं
नतेष्टवरदं गजप्रमुखदं कलाधीश्वरम् ।
यतीन्द्रविनुतं नमज्जनसमस्तपापापहं
पदाब्जनतवत्सलं हृदि दधामि नारायणम् ॥१॥
भुजङ्गंशयनं दिनेड्विधुदृशं रमावल्लभं
मुदम्बुधिविधुं दनूद्भवरिपुं शिवाजार्चितम् ।
निलिम्पविनुतं नतद्रविणदं नयालीप्रदं
पदाब्जनतवत्सलं हृदि दधामि नारायणम् ॥२॥
अपारकरुणं शुभप्रचयदं सुरस्त्रीडितं
मनोज्ञवपुषं सदा स्मितमुखं जयव्रातदम् ।
सरोजचरणं परात्परपरं मनूद्धारितं
पदाब्जनतवत्सलं हृदि दधामि नारायणम् ॥३॥
जपादिसुलभं यमिव्रजनुतं पयोजेक्षणं
घनच्छवितनुं मधुप्रभृतिसूदनं श्रीधवम् ।
अनन्तभवसागरप्रपतितालिपोतायितं
पदाब्जनतवत्सलं हृदि दधामि नारायणम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP