संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोमातृस्तव:

श्रीगोमातृस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अमरविनुतसौरभेयीपवित्रान्वयप्रोद्भवां
कलितचरणभक्तिकल्पाङ्घ्रपां संसृतेर्मोचिनीम् ।
चरणविनतवाञ्छताशेषकाम्यप्रदाङ्घ्रिस्पृशां
शरणमनिशमादरोद्रेकतो यामि गोमातरम् ॥१॥
अचलकुशलाङ्क्षकव्रातनम्यस्वपादव्रजान्
निखिलजगदवनमातृरम्यस्वचित्ताम्बुजाम् ।
शमनभयनिधूननाग्रहां कारुणीसागरं
शरणमनिशमादरोद्रेकतो यामि गोमातरम् ॥२॥
दिविजनृपतिवल्लभावन्दितां देवराट्पूजितां
कनकसदनवल्लभावर्ष्मभूमुख्यसर्वेष्टदाम् ।
जननमरणपारहीनाम्बुधे: सत्वरं पारदां
शरणमनिशमादरोद्रेकतो यामि गोमातरम् ॥३॥
दिवसरमणवंशभूदिलीपादिपाण्यर्चितां
शिशिरकिरणवंशभूषायदूत्तंसदोर्लालिताम् ।
विनतविहितमानहीनाघराश्यम्बुधे: कुम्भजं
शरणमनिशमादरोद्रेकतो यामि गोमातरम् ॥४॥
अतुलमखिलरीतिधीर्वर्ष्मनैरोग्यबुद्धयेधना -
प्रभृतिगुणमनोहरस्वौधसक्षीरदध्यादिमाम् ।
प्रणतसकलकष्टनिर्मूलिनीमिष्टसंस्पर्शिनीं
शरणमनिशमादरोद्रेकतो यामि गोमातरम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP