संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदशम्यां तिथौ श्रीवासुकिस्तोत्रम्

श्रीदशम्यां तिथौ श्रीवासुकिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भुजगगणार्चितं नतकृपाजनिक्षितिहृदं फणिव्रजपतिं
रथगजमुख्यदं स्वरमणी ( महिषी ) मणिव्रजवृतं प्रणम्रवरदम् ।
श्रितजनहर्षदं निखिलविकृतस्वविनुतिं जिताक्षसुलभं
हृदि कलयामि सन्ततमहं गिरीशगलमालिकापदजुषं कुशलदम् ॥१॥
उडुपतिधृत्परं नतजनाखिलेष्टततिदं धराध्रसुहृदं ( जगद्धरसखं )
चरणरतर्द्धिदं परिचरत्कलत्र ( स्वदार ) निकरं सुरव्रजनुतम् ।
शुचिजविहारदं ( कं ) निशितधीवितारकपदं विभूतिततिदं
हृदि कलयामि सन्ततमहं गिरीशगलमालिकापदजुषं कुशलदम् ॥२॥
निटिलदृगाश्रितं सुरसतीप्रगीतसुगुणं कृपाजलनिधिं
शशिशिशिराशयं नयचयस्पृशिप्रियधियं मनोहरमतिम् ।
इहपरसौख्यदं नवघन ( मधुकर ) च्छविस्ववपुषं ( कलेवररुचिं ) मनीषिनृपतिं
हृदि कलयामि सन्ततमहं गिरीशगलमालिकापदजुषं कुशलदम् ॥३॥
प्रणवपरायणं विरतधीप्रमुख्यरुचिरं परात्मनिरतं
नियतमनोभवं प्रणतिकृत्समस्तशुभदं स्मितास्तशशिनम् ।
शितधिषणाञ्चितं हिमधरोद्भवाधवपदाम्बुजातमधुपं
हृदि कलयामि सन्ततमहं गिरीशगलमालिकापदजुषं कुशलदम् ॥४॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP