संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीबलरामस्तव:

श्रीबलरामस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदाम्बुजप्रभवरज:प्रणामकृज्जनेप्सितप्रदसुरभूसमुद्भवम् ।
शुगावलीशतविलसद्भवाब्धिनौ - पदाम्बुजस्मृतिकणिकं भजे बलम् ॥१॥
वरप्रदाखिलभयछद्विराजितस्वपाणिभाजितसरसीसमुद्भवम् ।
मधुव्रतश्रुतिनयनाभ्रकज्जलप्रभालसच्छिरसिभवं भजे बलम् ॥२॥
पयोधरच्छविवसनावृताब्धिभू - शरद्घनत्रिदशगजप्रभाङ्गकम् ।
नतावलीहृदयसरोभवस्थिताखिलेप्सितस्पृशिमुदितं भजे बलम् ॥३॥
कुशस्थलीविषयमहीट्ककुद्मिजा - मुखामृतप्रभवमधुव्रतेक्षणम् ।
विदर्भजारमणकराम्बुजार्चित - स्वपादवार्भवयुगलं भजे बलम् ॥४॥
पदाम्बुभूशरणगतावनव्रत - प्रमुख्यसद्गुणरुचिरामलाशयम् ।
पयोजजक्षितिधरजाधवामरक्षितीश्वरप्रभृतिनुतं भजे बलम् ॥५॥
अनन्यगस्वपदनतार्त्तिदैन्यहृत्कृपासुधार्णवहृदयं निसर्गत: ।
कृतान्तभीमुखशमनप्रवीणतोज्ज्वलपदवार्जनियुगलं भजे बलम् ॥६॥
निजानुभूचरणज:परायण - व्रजाङ्गनाव्रजहृदयप्रमोददम् ।
पराक्रमानुभवविडम्बिकात्मभूदिनाधिपप्रभवतनुं भजे बलम् ॥७॥
सकृत्पदाम्बुजनतिकृज्जनावली - कृताखिलाघहृतिपटुस्वसंस्मृतिम् ।
पयोनिधिप्रभवतनूशनोधरात्मजाधवच्छविवपुषं भजे बलम् ॥८॥
समीरभुग्रिपुनिजवाहनाग्रभुक् - समीरभुक्कुलधरणीण्नवाकृतिम् ।
करोलोलसन्मुसलहलादिमायुध - प्रकम्पिताखिलकुजनं भजे बलम् ॥९॥
कणाददृक्पदमनुभूशरीरभू - पतञ्जलिप्रमुखनयनप्रदार्चनम् ।
मृगामृतोद्भवनिखिलाभिमानहृत्स्ववल्लभानिजनयनं भजे बलम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP