संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीक्षीरसमुद्रराजतनयास्तोत्रम् ।

श्रीक्षीरसमुद्रराजतनयास्तोत्रम् ।

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तेष्टस्वरगोभवप्रशमनी भृङ्गाम्बुधृत्कुन्तला
वार्भूजिष्णुकरा सिताम्बरधरा बिम्बाभशोणाधरा ।
काम्या पद्मदृशा सुरम्यधिषणा नम्या सुधाशिव्रजै -
र्भूर्यात् क्षीरसमुद्रराजतनयाभूर्या ( र्यैं ) विभूत्यै मम ॥१॥
कृष्णप्रीतिकरी कृपार्द्रहृदया कृत्तानतापायिका
मेनाजादिनुता सनातनसती दीनार्चिताङ्घ्रिद्वयी ।
सच्चिन्मुद्वरदा सुदारिमरदा संसारभोपारदा
भूर्यात् क्षीरसमुद्रराजतनयाभूर्या विभूत्यै मम ॥२॥
एणाङ्काग्रभवा कणादविनुता वीणाविभास्वत्करा
पीनोत्तुङ्गकुचा मनोहरगुणा वेनोद्भवाद्यर्चिता ।
शिष्टालीविनुताsखिलेष्टवरदा कष्टावलीकृन्तिका
भूर्यात् क्षीरसमुद्रराजतनयाभूर्या विभूत्यै मम ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP