संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगौरीस्तुति:

श्रीगौरीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मदनतदनुसम्भवव्रातवश्योकृतस्वीयधी -
कुजननिकरदुर्लभस्वीयपादामृतप्रोद्भवाम् ।
विषयनिचयवासनालेशदूरस्वचित्तामृत -
प्रभवसुलभपादकीलालजां नौमि गौरीं मुदा ॥१॥
कुलिशकरणपाशहस्ताश्रयास्यर्कचन्द्रानिल -
प्रभृतिविबुधपुङ्गवैर्नित्यमाराधितस्वाङ्घ्रिकाम् ।
चरणकमलसम्भवद्वन्द्वभक्तावलीवार्धकी -
कुमृतिमुखनिवारकस्वार्चनां नौमि गौरीं मुदा ॥१॥
द्रविणरहितमन्दधीवंशचूडामणिश्चापिय -
च्चरणवनजधूलिलेशस्मृतिस्पर्शमुख्यैर्द्रुतम् ।
द्रविणपतिसुपर्वराड्देशिकाहङ्कतिच्छेदक -
स्वधनधिषणतामवाप्नोत्यहो नौमि गौरीं मुदा ॥१॥
घरणिधरधवाधवप्रोद्भवस्वाङ्गतास्याष्ट्यकृ -
द्धरणिदह्रकठोरपीनेच्छ्रितो [ रोज ] सम्भवाम् ।
जनननिधनघोरपाथोधिमग्नानमत्सञ्चया -
नुभवविषयशोकहृत्कारुणीसागरं नौम्युमाम् ॥४॥
द्विरदवदनमातृतायोग्यरीत्यास्ववक्षोजनु -
र्निहितनिखिलडम्बरीभूतकुम्भीन्द्रकुम्भद्वयीम् ।
विधिधनिरययातनाप्रापकाघालिनिर्मूलक -
द्विरदमुखरमाप्रदस्वार्चनां नौमि गौरीं मुदा ॥१॥
परमपुरुषसम्भवप्रोद्भवस्वासनक्षोणिभृ -
च्छयनसहजतास्फुटीकर्त्तृशीर्षप्रभवमैचकीम् ।
सकलभुवनलोचनस्वीयहस्तावलीडम्बरा -
हङ्कतिशरीरकान्तिरोचिश्छटां नौमि गौरीं मुदा ॥१॥
तुरगगलपराशराङ्गोत्थकुम्भोद्भवव्यासभू -
प्रमुखमुनिकुलावतंससूतस्वापनाङ्घ्रिकाम् ।
क्षरतदितरवस्त्वतीतान्तरात्माभिधाप्रोल्लसत्
परमपुरुषशक्तिभेदापकृतिं नौमि गौरीं मुदा ॥१॥
विविधसुखपरम्पराकाङ्क्षकस्वानमच्चित्तसद् -
भवगनिखिलकामितार्थव्रजस्पर्शदीक्षाधराम् ।
अखिलविषयवैमुखओभास्वरस्वीयचेतोsम्बुज -
प्रभवशमनकृत्कटाक्षाञ्चितां नौमि गौरीं मुदा ॥१॥
निगमनिकरतच्छिरोवाक्यसङ्घातसङ्कीर्त्तित -
निखिलविधपुमर्थसन्तानदस्वाङ्घ्रिपद्मस्मृतिम् ।
प्रणतहृदयवर्त्तिगाढान्धकारावलीच्छित्तिकृत् -
स्वपदनखसमुल्लसद्रोचिषं नौमि गौरीं मुदा ॥१॥
जलधिरशनिकाभुवननिर्जरौक: प्रमुख्याखिल -
भुवननिकरवासिलोकाहतस्वीयपच्छासनाम् ।
अखिलधरणिपालतामुख्यसर्वेष्टदानोद्धृत -
स्वपदसलिलजातभृङ्गाशयां नौमि गौरीं मुदा ॥१॥
महिषरुधिरबीजपारम्परीचण्डमुण्डादिहृत् -
प्रसृतरुधिरवाहिनीकारणस्वीयदोर्विक्रमाम् ।
ज्वरतिवसुमतीशयक्ष्मादिसर्वामयव्रातहृत् -
स्वपदकमलसञ्जनु:संस्मृतिं नौमि गौरीं मुदा ॥१॥
दितिजदनुजभीषणप्रेक्षणस्वीयशस्त्रावली -
प्रणतभयनिकायहृन्मुद्रिकाप्रोल्लसत्पाणिकाम् ।
विकृतिलवविहीनताभाग्यभासिस्वक्रियाशयै -
र्विरतिरहितचिन्तिताङ्घ्र्यम्बुजां नौमि गौरीं मुदा ॥१॥
वचनविततिमातृकापादपद्मालयामाधव -
स्वपतिभरतबाहुभूवल्लभातातमुख्यामरे: ।
धरणिसलिलजातपाकप्रभु [ सू ] मालतीकेतका -
भिनवकुटजचम्पकाद्यर्चितां नौमि गौरीं मुदा ॥१॥
प्रशमरतमनस्कृतासर्वबाह्याक्षदान्त्यास्तिकी -
सकलसहनसर्वसंन्यासमुख्यस्पूशौ पण्डिताम् ।
स्वपदविनतिसक्तनैजां तरङ्गावले: संसृति -
प्रभवनिखिलशुक्श्रमोन्मूलिनीं नौमि गौरीं मुदा ॥१॥
यममुखभयपूगतोभक्तिमत्पालनार्थं द्रुतं
यमनियममुखस्वसर्वाङ्गजालोल्लसद्योगदाम् ।
चरणकमलयुग्मषट्पादनैजाशयानुष्ठिता -
मखिलदुरितततिक्षमानीरधिं नौमि गौरीं मुदा ॥१॥
प्रणतहृदयकाङ्क्षिताशेषवस्तुव्रजश्राणन -
प्रबणचरणवार्भुव: श्रीगिरीन्द्रो भवाया: स्तुती: ।
विगदसुदृढगात्रयुग्दीर्घजीवित्वसद्वल्लभा -
द्रविणसुतकीर्त्तिविद्याद्यभीष्टावलि: स्यादरम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP