संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवासुकिस्तोत्रम्

श्रीवासुकिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


करापास्ताम्भोजं भजदमरभूभूतपूर्ज
शरद्वार्धृद्वस्त्रं भवजलनिध [ धे: ] पोतवर्यम् ।
नतेष्टस्प्रष्टारं सलिलदनिभस्वीयकान्तिं
महादेवीकण्ठाभरणभुजगं भावयेsहम् ॥१॥
सुपर्णस्वस्निग्धं भुजगमहिषीकाम्यकायं
कृतान्तोच्छेतारं दिविजनिकरैर्नम्यपादम् ।
कृपाम्भोधिस्वान्तं मणिमयफाणारम्यकायं
महादेवीकण्ठाभरणभुजगं भावयेsहम् ॥२॥
करालीदस्वाङ्घ्रिं गुणमणिगणाम्भोधिचित्तं
भवाम्भोधे: पारं दशमुखमुखस्तव्यकीर्त्तिम् ।
नवाम्भोधृद्वर्णं कनकनिकरस्पर्शिपूजं
महादेवीकण्ठाभरणभुजगं भावयेsहम् ॥३॥
लसन्मुद्रापाणिं विनतदुरितध्वंसदक्षं
सदाचारप्रीतं स्वसखविनतावर्ष्मजातम् ।
महासेनक्रीडाविषयविषयुङ्नैजदन्तं
महादेवीकण्ठाभरणभुजगं भावयेsहम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP