संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवशिष्ठस्तुति:

श्रीवशिष्ठस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागाढ्यदुर्लभपदं विरताशयाप्यं
गीर्वाणपूगविनुतं हृतदुर्मृतादिम् ।
यक्षेशवाक्पतिविजिद्धनगीप्रदार्चं
कारुण्यपूर्णमनसं कलये वशिष्ठम् ॥१॥
शैलेन्द्रजापतिफणीश्वरतल्परूपं
हस्त्यश्वसैन्यमुखदं विनिवारिताघम् ।
तोयप्रदायकरुचिं सुतपौत्रकीरं
ब्रह्मज्ञताप्रदनतिं कलये वशिष्ठम् ॥२॥
सर्वेष्टदाननिपुणं पुरुषार्थदार्चं
पुष्पालिपूज्यचरणं प्रतिबुद्धतत्त्वम् ।
क्षोणीपतित्वदपदंण तृणतुल्यविश्वं
सर्वामयव्रजहरं कलये वशिष्ठम् ॥३॥
इष्टप्रदाभयकरं नतकल्मषघ्नं
कृत्तप्रणम्रविकृतिं मुनिपूगपूज्यम् ।
शान्त्यादिदाननिरतं श्रमहर्तृपादं [ विनतश्रमघ्नं ]
योगेश्वरीकृतनतं कलये वशिष्ठम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP