संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरेवतीस्तव:

श्रीरेवतीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजत्कल्पोर्वीजं वरविततिदां देवताजालनम्यां
भवाम्भोधेर्नौकां करविजितकां वर्ष्मधीवृत्तिरम्याम् ।
अहिन्यक्कृद्वेणीं [ जल ] निकरधृद्वर्णभाग्वस्त्रकाम्यां
भजे कारुण्याब्धिं परमशुभदां रेवतीधर्म्यकर्म्याम् ॥१॥
कृपापूर्णापाङ्गां कनकभतनुं परादाभाङ्गभाजं
कृतस्वेशप्रीतिं स्तनभरनतां नीरदाभस्ववेणीम् ।
कृतानिष्टध्वंसां वनजनयनां पारदां पापसिन्धो:
भजे कारुण्याब्धिं परमशुभदां रेवतीधर्म्यकर्म्याम् ॥२॥
करभ्राजद्वीणां विनतगरुडां कष्टजालापनेत्रीं
पदाम्भोभूशोणां नतदुरितहामिष्टपूगप्रदात्रीम् ।
स्वनेत्रापास्तैणां धरनिभकुचामष्टसिद्धिप्रदात्रीं
भजे कारुण्याब्धिं परमशुभदां रेवतीधर्म्यकर्म्याम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP