संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
शुकवनेश्वरस्तुति

श्रीशुकवनक्षेत्रे श्रीपद्मिनी - शुकवनेश्वरस्तुति

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सपदि वितीर्णभक्तजनतासमस्तकार्यव्रजौ
सुरललनासुरातिशयनस्वकीयरम्याकृती ।
अहिरिपुमुख्यसर्वदिविजप्रकाण्डनम्याङ्घ्रिकौ
निजहृदि पद्मिनीशुकवनेश्वरौ भजे सन्ततम् ॥१॥
भ्रमरभुजङ्गमामृतधराभिमानहृत्कुन्तलौ
शरदृतुवारिवाहधवलाम्बरावृतस्वाङ्गकौ ।
सुललितनैजवर्ष्मसुषमद्यसूयिमेनादिकौ
निजहृदि पद्मिनीशुकवनेश्वरौ भजे सन्ततम् ॥२॥
शुनकतनूद्भवादिविनुतस्वकीयमाहात्म्य ( सौन्दर्य ) कौ
व्यवनिपवाहनाङ्घ्रिकमलस्वनव्यरूपान्तरौ ।
घनतरपीवरस्तनलसद्विशालताढ्योरसौ
निजहृदि पद्मिनीशुकवनेश्वरौ भजे सन्ततम् ॥३॥
कणभुगहीन्द्रदेवहवनीसुतादिशास्त्रप्रदौ
रणमुखसर्वकाम्य ( र्य ) ( काल ) विजयप्रदायिपादस्मृती ।
गणपतिवर्ष्ममातृजनकप्रसादपात्रायितौ
निजहृदि पद्मिनीशुकवनेश्वरौ भजे सन्ततम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP