संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सच्चिन्मोदक्ष्मागुरुस्तोम्

श्री सच्चिन्मोदक्ष्मागुरुस्तोम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवसागरघटजातपादर्चं भजदमरोर्वीजातनतिं
चरणनताभयदायिकराब्जं भगवत्पदपदभक्तिपरम् ॥
वरनिकरस्पृशिमोदित्तचित्तं खरकर्वर्णकवस्त्रधरं
सच्चिन्मोदक्ष्मागुरुमीडे कर्मोपास्तिज्ञानरविम् ॥१॥
मस्करिपुङ्गवमस्तकनम्यं विश्राणितनतजनकाम्यम् ॥
कृष्णविनिर्मितगीताहर्म्याधिष्ठितिमुखबहुगुणरम्यम् ॥
कृतविश्वात्मकसाक्षात्कारं कृमित:सर्वत आत्मज्ञं
सच्चिन्मोद ॥२॥
वीणाधर्त्रीवेणुधराङ्घ्रिप्रापकचरणस्मृतिकणिकं
वाणीकमचानुग्रहभूमश्राणननिपुणनिजापाङ्गम् ॥
खरभवनामकशर ( जल ) निधिनिपतितशरणागतजनततिपोतं
सच्चिन्मोद ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP