संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकमलाधवशङ्करस्तोत्रम्

श्रीकमलाधवशङ्करस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवजभीतिहरौ भजदिष्टदौ करजिताम्बुरुहौ फणिकुन्तलौ ।
धवलवस्त्रवृतौ वरदायकौ हृदि भजे कमलाधवशङ्करौ ॥१॥
अजमुखस्तुतरम्यगुणच्रजौ त्रिदशनम्यपदौ नतकाम्यदौ ।
श्रितकृपाजलधीकृतमानसौ हृदि दह्दे कमलापतिशङ्करौ ॥२॥
प्रणतकुम्भजशौनकमेनका - प्रभ्रुतिलब्धवरौ घनकुन्दभौ ।
भुजगशीर्षसहौ भवपारदो हृदि भजामि रमाधवशङ्करौ ॥३॥
धृतसुदर्शनशूलकराम्बुजौ जलधिसंजनिभामकधारकौ ।
घनमृणालरुची दुरितापहौ हृदि दधामि रमाधवशङ्करौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP