संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवामनबलिस्तुति: तिः ति:

श्रीवामनबलिस्तुति: तिः ति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तालीस्वर्घराजौ कररुचिररुचिह्रीमज्जलजनी
संसाराम्भोधिपोतौ शरहतुजलधृच्छुभ्रवसनौ ।
भृङ्गाल्यम्भोदकेशौ वरवरदपदाम्भोजातयुगलौ
श्रीमद्विष्णिवन्द्रसेनौ सुरदितिजवरौ वन्देsहमनिशम् ॥१॥
स्पृष्टानम्रालिकाम्यौ कृतनिजकृततविश्राणनपदौ
गीर्वाणव्रातनम्यौ कृतचरणनमत्कार्तान्तभयहौ ।
हृद्गाम्भीर्यादिरम्यौ कृपणनिजमन:कारुण्याजलधी
श्रीमद्विष्णिवन्द्रसेनौ सुरदितिजवरौ वन्देsहमनिशम् ॥२॥
श्रीधं विन्ध्यवलीशं पदनतजनताशङ्कृत्स्मृतिलवौ
विश्वस्रष्ट्रादिगीतौ भवसलिलनिधे: पारदपदौ ।
अभ्रस्वर्णाभकायौ जलधरपटलभ्राजत्कचभरौ
श्रीमद्विष्णिवन्द्रसेनौ सुरदितिजवरौ वन्देsहमनिशम् ॥३॥
पादानम्राघनाशौ करकमललसद्भीतिघ्नवरदौ
नागार्यात्माङ्घ्रयानौ भुजगपतिमुखस्तव्यात्मविभवौ ।
तूर्णं दीनानुकम्पौ सलिलनिधिभवस्पर्धिस्ववदनौ
श्रीमद्विष्णिवन्द्रसेनौ सुरदितिजवरौ वन्देsहमनिशम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP