संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
ॐ अथ श्रीशक्रस्तव:

ॐ अथ श्रीशक्रस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


व्याजविहीनकृपार्णवहस्तितुरङ्गमुखाखिलनम्रजनाशा -
पूरणसक्तहृदब्जपुलोमसुतारमणात्मभवेश षडास्य ।
निर्जरजातिजनुर्निखिलक्षितिपालाम्भोहरिदीश्वरमुख्या -
तावकपादपयोरुहनम्रमिमं कृपया परिपालय शक्र ॥१॥
आत्मविबोधपरप्रणतप्रमदाब्धिविधो कलिताखिलविद्य
पन्नगसूसहजन्मतनुप्रजनेनिजतातपितृव्यज चन्द्र ।
आनतकाङ्क्षितपूरक सर्वसुपर्वसमादृतपादपयोज
तावकपादपयोरुहनम्रमिमं कृपया परिपालय शक्र ॥२॥
आशुयथेष्टवितीर्णविनम्रमनोरथ शध्युपगूढशरीर
सर्वविदर्द्धिदादुक षण्मुखकाम्यसुत स्वसहोद्भवविष्णो ।
दीनकृपाजनिवार्दविमूललनागणसेवितसुन्दरमूर्त्ते
तावकपादपयोरुहनम्रमिमं कृपया परिपालय शक्र ॥३॥
भानुसहोदरतत्त्वविबोधनतत्परबिम्बविजिष्णु [ ष्णव ] धराढ्य
पादनमज्जनतासुलभीविहितैहिकनाकगभोग्यनिकाय ।
ॐ जपतत्परमानसमस्करिमण्डलमोदितमानसपद्य
तावकपादपयोरुहनम्रमिमं कृपया परिपालय शक्र ॥४॥
सर्वबहिर्विषयालिपराड्मुखामानसवृत्तियतिप्रियचित्त
वर्ष्ममनोहरताञ्चितवृत्रमुखासुरसूदनसाधनकृत् ।
पादनताखिलकष्टनिवारक सर्वशुभालिवितारकपाद
तावकपादपयोरुहनम्रमिमं कृपया परिपालय शक्र ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP