संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
अथश्री सीतारघूत्तमतनुस्तोत्रम् ॥

अथश्री सीतारघूत्तमतनुस्तोत्रम् ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागादिदोषकलिलाशयदुर्लभाङ्घ्री
वैराग्यराजदमलाशयलभ्यपादौ ।
पीयूषभोजिततिदैत्यवरार्चिताङ्घ्री
सीतारघूत्तमतनू कलयामि चित्ते ॥१॥
श्रीगीर्जितामरमहीशगुरुत्वराजत् -
पादारविन्दमधुकृन्निजचित्तपद्मौ ।
भक्तव्रजापमृतिरोगजरादिहार्चौ
सीतारघूत्तमतनू कलयामि चित्ते ॥२॥
कारुण्यसिन्धुनिजमानसवृत्तिपूगौ
हस्तीन्द्रवाजिपृतनामुखदानदक्षौ ।
पादाश्रिताघभसितीकृत्सक्तचित्तौ
सीतारघूत्तमतनू कलयामि चित्ते ॥३॥
भोगीन्द्रवर्ण्यविभवाङ्घ्र्यपदानलेशौ
शारीरकान्तिहृतभर्मपयोददर्पौ ।
भक्ताखिलेप्सितवितारककल्पवृक्षौ
सीतारघूत्तमतनू कलयामि चित्ते ॥४॥
शङ्खाभयेष्टदरथाङ्गधरस्वहस्तौ
धर्मार्थकामभवपाशविमोक्षदार्चौ ।
चिन्तान्धकारविनिवारकचण्डरश्मी
सीतारघूत्तमतनू कलयामि चित्ते ॥५॥
वागम्बिकासरसिजासनपर्वतेश -
वर्ष्मोद्भवाविधुधरादिसमर्चिताङ्घ्री ।
फुल्लाम्बुजाततुलसीदलमुख्यपूज्यौ
सीतारघूत्तमतनू कलयामि चित्ते ॥६॥
कृत्ताङ्घ्रिपङ्कजनतासुरचित्तवृत्ती
शान्ताशयाखिलविकारविभाविंताङ्घ्री ।
नम्राखिलामयनिकृन्तनसक्तचित्तौ
सीतारघूत्तमतनू कलयामि चित्ते ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP