संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनर्मदास्तोत्रम्

श्रीनर्मदास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


आदितेयनुतामसंयमिदुर्लभां कुमृत्युमुखापहां [ कुमृतिक्षयां ]
प्रणतार्थगोर्धुतशक्रगुरुयमिपूजितां प्रमदप्रदाम् ।
कुम्भिराण्मुखदां कृपाम्बुधिचेतसं विधुवर्ष्मजां
शर्मदां कलये नताधनिवारिणीं हृदिं नर्मदाम् ॥१॥
क्षोणिदेशिकदेशिकादिसमर्चितां कनकप्रभां
मोक्षदानरतां स्फुटीकृततत्त्विकां प्रणतेष्टदाम् ।
भूपतामुखदां सुमालिसमर्चितां परमार्थदां
शर्मदां कलये वरास्यजगत्त्रयीं हृदि नर्मदाम् ॥२॥
निर्विकारनुतां हृताखिलरुग्ज्वरां मतिदोषहां
संसृतिश्रमहां समस्तसुरेडितां शममुख्यदाम् ।
पापपूगपरां वराभयदायिनीं वनभूदृशं
शर्मदां कलये यमादिसमस्तदां हृदि नर्मदाम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP