संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीक्षमादेशिकेन्द्रश्रीनृसिंहगुर्वष्टकस्तोत्रम्

श्रीक्षमादेशिकेन्द्रश्रीनृसिंहगुर्वष्टकस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजत्काङ्क्षितस्पर्शकस्वर्महीजं
भभूपालधिक्कारिवक्त्रारविन्दम् ।
भवोद्भूतभीतिव्रजक्ष्माध्रवज्रं
भजे श्रीनृसिंहं क्षमादेशिकेन्द्रम् ॥१॥
करश्रीहृदम्भोभवाशेषदम्भं
सुधापायि ( भोजि ) संघातनम्राङ्घ्रिपद्मम् ।
नमद्व्रातकारुण्यरम्यान्तरङ्गं
भजे श्रीनृसिंहं धरादेशिकेन्द्रम् ॥२॥
खरांशुप्रतिस्पर्धिवर्णस्ववस्त्रं
पदाम्भोजनुर्नम्यकाम्यावलीदम् ।
वरव्रातविश्राणनासक्तचित्तं
भजे श्रीनृसिंहं महीदेशिकेन्द्रम् ॥३॥
धरादेशिकेट्शं करर्याङ्घ्रिसेवा -
प्रभावप्रजातप्रसादप्रसन्नम् ।
घृताचीमुखाचाल्यदाढ्यन्तिरङ्गं
कणादाक्षपादादिशास्त्रप्रदाङ्घ्रिम् ।
कलानाथमानम्रभाग्याम्बुराशे -
र्भजे श्रीनृसिंहं क्षमादेशिकेन्द्रम् ॥५॥
उमेड्विष्णुपद्मासनस्वीयरूपं
क्षणात्क्रुत्तपादानतालीकृतान्तम् ।
जगत्कृत्स्नमात्मेति संबोधयन्तं
भजे श्रीनृसिंहं जगद्देशिकेन्द्रम् ॥६॥
अतिद्राङ्नमत्कष्टविध्वंसपूर्वं
मन:स्थाखिलाभीष्टसंस्पर्शकोsयम् ।
निजाङ्घ्रयंबुजाताष्टकस्यास्य पाठा -
त्प्रतुष्ट: प्रदद्यात्समष्टी: शुभानाम् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP