संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
शफरावारस्तव:

शफरावारस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विजितविषयभोगकाङ्क्षार्चितं रागिदूराङ्घ्रिकं
प्रणतकुमृतिवार्धकीवारकं देवताल्यर्चितम् ।
द्रविणमतिविधूतयक्षेशजीविकृतस्वानतं
शफरवपुषमाश्रये केश दीनकारुण्यधिम् ॥१॥
द्विरदथतुरङ्गकोशादिदं पार्वतीसोदरं
भुजगनृपतिभोगनैजासशं वेदरक्षाकरम् ।
विधिजशुकमुखर्षिवर्येडितं पातकोन्मूलकं
शाश्वतान्ददं केशवं दीनकारुण्याधिम् ॥२॥
द्रविडनृपतिवर्यसंरक्षकं धर्मकर्मादिदं
नृपतिपदमुखोन्नतस्थानदं ज्ञानविज्ञानदम्
विनतजनसमस्तरोगच्छिदं ज्ञानविज्ञानदम्
वाजितकण्ठासुहं केशव दीनकारुण्यधिम् ॥३॥
यमितधिषणलोकसञ्चिन्तितं भीतिहाभीष्टदं
प्रशममुखगुणोत्तमस्पर्शकं ब्रह्मशम्भ्वर्चकम् ।
परमकरुणायांहसां मर्षणं श्रान्तिपूगापहं
योगसिद्ध्यादिदं केशवं दीनकारुण्यधिम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP