संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
डाकोरश्रीकृष्णचन्द्रस्तुति:

श्रीक्षेत्राधिपतिस्तोत्रम् - डाकोरश्रीकृष्णचन्द्रस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मन:शमप्रभृतिसमस्तसाधनव्रजाञ्चितानमसुलभाङ्घिनीरभू: ।
सरागतामलिनहृदां सुदुर्लभो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥१॥
पदाम्बुजे प्रणतिपरायणाशयवलीजराकुमरणरुड्मुखापहृत् ।
शचीङ्वलिप्रभृतिसुरासुरार्चितो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥२॥
दरिद्रताजडमतिताजनुर्धरा अपि द्रुतं धनपतिजीवनेतृताम् ।
यदानता धनमतितो व्रजन्त्यहो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥३॥
अपारसम्भवमरणाम्बुतापितस्वमानसप्रणतकृपासुधानिधि: ।
हिमावनीधरजनिपूर्वसम्भवो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥४॥
अशक्यसङ्गणनजनु:कृताघतात्यरु(र)ण्यधग्दवशुचिकीलिकास्मृति: ।
मतङ्गजप्रमुखरमाप्रदार्चनो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥५॥
सुवर्णभूधरशिखरोचितप्रभाकनन्महाभरणलसद्घनच्छवि: ।
प्ररूषकासनफणिराट्फणामणिर्हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥६॥
क्षराक्षरोत्तमपुरुषस्वरूपता प्रबोधनोद्धृतमतिकृज्जनव्रज: ।
पराशरप्रभवभवादिसंस्तुतो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥७॥
श्रुतिस्मृतिप्रकथितधर्मवैभवप्रकामनाभवनिगदोच्छिदिप्रद: ।
नतावलीहृदयसमीहितप्रदो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥८॥
हृदन्तभूकुहरतमोदिवाकरव्रजीभवन्नतिकलिताङ्घ्रियुग्मक: ।
प्रफुल्लवार्भवतुलसीमुखार्चितो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥९॥
धराभुवर्मुखमतलोकभूपतीकृतस्वपत्कमलजनु: परायण: ।
समस्ततद्भुवनचतुर्दशीधवो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥१०॥
पदाम्बुजस्मृतिलवकृजनव्रजाखिलामयावलिशमनप्रियाशय: ।
चतुष्कलस्पृशिकलये चतुर्भुजो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥११॥
विकारतांनिजमनसो विहायये भजन्ति तद्भवमुखषड्विकारहृत् ।
निराकृतास्तिकभयदासुरव्रजो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥१२॥
सरस्वतीविधिगिरिजापिनाकधृत्पुलोमजाहरिमुखदेवतागणे: ।
सुरावनीरुहसुमपूजिताङ्घ्रिको हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥१३॥
भवाम्बुशेवधिपतितानतावले[लि-]श्रमापहृत्पदकृतपातकार्यक: ।
कन:शमप्रमुखगुणव्रजप्रदो हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥१४॥
अनन्ततायुतवृजिनव्रजार्दितप्रणामकृन्मितिरहितक्षमानिधि: ।
यमादिभीहरयममुख्यदायको हृदम्बुजे निवसतु डङ्कपत्तनेट् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP