संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋद्धिसिद्धिस्तुति:

श्रीऋद्धिसिद्धिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्याद्याप्यपादे स्मरमुखविजितस्वान्तलभ्येतराङ्घ्री
दुर्मृत्युव्याधिहर्त्र्यौंशतमखदृतभुड्मुख्यामरनुते ।
शक्रस्वर्गार्यजिष्णुस्वविभववचनीभूताङ्घ्रिविनते
नौमि श्रीऋद्धिसिद्धी नतजनकरुणावाराशिहृदये ॥१॥
कार्यादिस्पर्शकार्चे करिमुखहृदयाम्भोजातदिनपौ
धूताहीशानवेण्यौ नमदघनिकरक्षान्त्यब्धिमनसौ ।
स्वर्णन्यक्कृत्स्वर्ण गणकमुखमुनिव्रातस्तुतपदे
नौमि श्रीऋद्धिसिद्धी मनुजपसुलभस्वाक्षराकारबोधे ॥२॥
ब्रह्मज्ञानप्रदात्र्यौ स्थलजलकमलाद्यर्च्याङ्घ्रियुगले
बाहुद्वन्द्वद्द्याढ्ये प्रणतिरतमनोsभीष्टस्पृशिरते ।
आज्ञापालप्रपञ्चे धरणिधवपदस्पर्शिस्वनमने
नौमि श्रीऋद्धिसिद्धी प्रणतजरठतारोगव्रजहरे ॥३॥
योगिध्येयाघ्रिंपद्मे गजदनुभवहृच्छक्त्याकृतिधरे
शान्त्यादिश्राणकार्चे स्वपतिगुरुविधिश्रीकान्तविनुते ।
अंहोनागाण्डजेशौ नतजननिखिलश्रान्तिघ्नचरणे
नौमि श्रीऋद्धिसिद्धी यमनियममुखाशेषेष्टनदते ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP