संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सप्तगिरीश्वर ( तिरुपति ) क्षेत्रे श्रीवेंकटेशस्तोत्रम्

श्री सप्तगिरीश्वर ( तिरुपति ) क्षेत्रे श्रीवेंकटेशस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजचरणपयोजजातभक्तव्रजसकलेष्टवितारिकल्पवृक्षम् ।
जनिमृतिमुखसर्वभीतिहन्तृस्मृतचरणं कलयामि वेंकटेशम् ॥१॥
गगनभवनिजाशनम्बूधर्त्तृभ्रमरतमोद्युतिनैजशीर्षजातम् ।
सलिलभवसमस्तदर्पहर्तृस्वकरयुगं कलयामि वेंकटेशम् ॥२॥
दिनकरकरदीप्तशातकुम्भानुकृतनिजच्छविवस्त्रवेष्टितांगम् ।
पदनतजनतेप्सिताथदानप्रवणमतिं कलयामि वेंकटेशम् ॥३॥
परिमितिरहिताङ्घ्रिनम्रकाम्यस्पृशिपरितुष्टमनोsमृतप्रजातम् ।
निजपदनतपालनादिरम्यस्वगुणततिं कलयामि वेंकटेशम् ॥४॥
शतधृतिरजतक्षमाधराधीट्शतमखमुख्यनिलिम्पपूजिताङ्घ्रिम् ।
प्रणतजनकृतान्तमुख्यमीहृत्च्चरणयुगं कलयामि वेंकटेशम् ॥५॥
रघुपतियदुनाथरूपधरिप्रकलितनग्यमनोज्ञदिव्यमूर्तिम् ।
अविरलकलिकष्टपीडितालीकरुणं कलयामि वेंकटेशम् ॥६॥
जलजनिजनिवर्ष्ममेनकाजापतिमुखसर्वसुपर्ववन्दिताङ्घ्रिम् ।
अजतनुभवकीरशौनकादिस्तुतचरणं कलयामि वेंकटेशम् ॥७॥
अविरतजनिमृत्युरूपसंसृत्यनिधपयोनिधिपारदाङ्घ्रिसेवम् ।
प्रणतजनमनोरथालिपूर्तिव्रतरुचिरं कलयामि वेंकटेशम् ॥८॥
नतततिकृतसर्वपापजालप्रशमनपण्डितसंस्मृतिस्वपादम् ।
भुजगसलिलधृन्मधुव्रताभच्छविचिकुरं कलयामि वेंकटेशम् ॥९॥
भयहरवरदायिद्शङ्खचक्रप्रविलसदात्मकराम्बुजातजालम् ।
नयनपदकणादमुख्यशास्त्रव्रजदपदं कलयामि वेंकटेशम् ॥१०॥
सितनिजनयनस्वकीयवाहर्षभनिजयानविभासिपार्श्वयुग्मम् ।
श्रुतिततिनिजरूपवैनतेयस्थितवपुषं कलयामि वेंकटेशम् ॥११॥
कनकतनुकान्तिवल्लभायुअङ्नवसलिलप्रदवर्णनैजकायम् ।
कनकमुखसमस्तवाञ्छितार्थप्रदचरणं कलयामि वेंकटेशम् ॥१२॥
निजतनुसुषमानुरूपदिव्यच्छविविलसत्स्वकलेवरात्मजातम् ।
चरणनमदनिष्टहन्त्रभीष्टपदचरणं कलयामि वेंकटेशम् ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP