संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीजीवगुरुदत्तशारदास्तव:

श्रीजीवगुरुदत्तशारदास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदिष्टदानजितकल्पभूरुहो
भवभीतिभञ्जकपदाम्बुजस्मृति ।
भ्रमराहरीशभुजगाभकुन्तला:
कलयामि जीवगुरुदत्तशारदा: ॥१॥
सितरक्तशारदघनाभवासस:
करवैमवापजितनीरसम्भवा: ।
वरसन्ततिस्पृशिपरायणान्तरा:
कलयामि जीवगुरुदत्तशारदा: ॥२॥
पदपङ्कजप्रणतकाम्यवस्तुदा:
अहिशस्त्रुमुख्यसुरनम्यपादुका:
अहिशत्रुमुख्यसुरनम्यपादुका: ।
शरणागतप्रवणरम्यमानसा:
कलयामि जीवगुरुदत्तशारदा: ॥३॥
स्तुवदिन्द्रहैहयनरेशशौनका:
नमदुद्धवप्रदुतिगोपमेनका: ।
वसुबुद्धिमुख्यसकलेष्टदायिका:
कलयामि जीवगुरुदत्तशारदा: ॥४॥
चरणानतेष्टावरदानदीक्षिता:
शरदायकार्कघनशीर्षसम्भवा: ।
जननक्षयाकृतिसमुद्रपारदा:
कलयामि जीवगुरुदत्तशारदा: ॥५॥
कृतकृत्यतादचरणाम्बुजार्चना:
कृतनम्रजन्ममृतिभीनिक्रुन्तना: ।
करुणासुधाम्बुनिधिनैजमानसा:
कलयामि जीवगुरुदत्तशारदा: ॥६॥
विनतव्रजाभततिभस्मसात्कृतो
विनताजवाहनपदाब्जभक्तिदा: ।
कनकापहासितनुवर्णभास्करा:
कलयामि जीवगुरुदत्तशारदा: ॥७॥
कणभुक्पतञ्जलिमुखार्चिताङ्घ्रिका
ऋणरोगमुख्यनिखिलारिवारिका: ।
तृणभाविताखिलजगत्प्रबोधदा:
कलयामि जीवगुरुदत्तशारदा: ॥८॥
नतकष्टजालविनिवारणप्रिया
निखिलेष्टदानरतपादसंश्रया: ।
इदमष्टकं [ प्र ] पठतां मुदान्विता:
धृतमस्तकं प्रददतेsणिमादिकम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP