संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवामनमूर्तिहरिस्तोत्रम्

श्रीवामनमूर्तिहरिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अगणितकोटिकोटिजलजोद्भवाण्डरक्षाकरं
भवविधिनारदस्मरशुकप्रमुख्यसंसेवितम् ।
वरुण्निकेतसम्भववपुर्हृदीशखर्वीकृतिं
हृदि कलयामि कश्यपतनुप्रजातकायं हरिम् ॥१॥
उडुपतिसोदरीहृदयवा:समुद्भवार्कद्युतिं
भुजगकुलावतंसकलितस्वकीयतल्पोत्तमम् ।
झषकमठादिमूर्त्तिततिधृन्नवीनरूपान्तरं
हृदि कलयामि कश्यपतनुप्रजातकायं हरिम् ॥२॥
मुरमधुकैटभाद्यखिलदुष्टदन्तिपञ्चाननं
बलिमुखधर्मवर्त्मनिरतप्रियस्वयंसेवकम् ।
अमृतकृते विलोडितपयोनिधिप्रसूवल्लभं
हृदि कलयामि कश्यपतनुप्रजातकायं हरिम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP