संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीराधिकाप्राणकान्तस्तव:

श्रीराधिकाप्राणकान्तस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


चरणशरणगानामादितेयावनीजो
जननमरणमुख्याशेषभीतिप्रभेत्ता ।
भ्रभरभुजगमेघश्यामलच्छायवर्ष्मा
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥१॥
निजकरयुगलश्री - हेपिताम्बुप्रजात:
कनकसकलदर्पोच्छेदकस्वीयवासा: ।
विनतविततिकाम्याशेषवस्तुप्रदाता
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥२॥
अखिलभुवनमातु:काम्यलावण्यमूर्त्ति -
र्निखिलदिविजजालैर्नम्यपादारविन्द: ।
निरुपमगुणारत्नै रम्यनैजान्तरङ्गो
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥३॥
अहितसदसिकृष्नामानरक्षाप्रकीर्त्ति:
सदयहृदयकृत्तानम्रमृत्यादिभीति: ।
अनिशविहितकृत्स्नप्राणिरक्ष:कृपाब्धि -
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥४॥
अमरनगरनारीपाणिपद्मार्चिताङ्घ्रि:
शुकमुखमुनिभूभृद्गीतनैजापदान: ।
कनकनिकरमुख्यश्राणकस्वीयचित्तो
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥५॥
निजचरणरतानां मङ्क्षु सर्वेष्टदाता
निरवधिभववार्धे: पारदातातितूर्णम् ।
निजचिकुरविलासैर्नीरदाहङ्कृतिघ्नो
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥६॥
पदयुगविनतानां सर्वपापापनेता
पदनतविनताभूरूपधृद्वेदयान: ।
शिखरिसदृगुरोभूदाररत्नोपगूढो
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥७॥
अभयवररथाङ्गाम्भोजधृत्पाणिपद्मो
नयनपदकणादादीडितस्वाङ्घ्रिपद्म: ।
स्मितजितहरिनाङ्कव्रातदर्पाननश्री -
जयतु जयतु कृष्णो राधिकाप्राणकान्त: ॥८॥
चरणकमलनम्राखण्डिताभीष्टदाता
सपदि निजकटाक्षोच्छिन्नतत्कष्टजाल: ।
निजचरणसरोजस्तोत्ररूपाष्टकस्य
श्रवणजनिततुष्टा:श्राणयेदष्टसिद्धी: ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP