संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवरुणास्तव:

श्रीवरुणास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदामरलतिकां भवभयभञ्जननिपुणं
भुजगाम्बुदचिकुरं करहसितामृतजनुषम् ।
हृदयङमचरितं पदशरणागतशुभदं
सततं हृदि कलये झषमकरालयनृपतिम् ॥१॥
नतपातकशमनं नतविनतातनुजनुषं
कनकच्छविरुचिरं वरततिदस्मृतकणिकम् ।
कनकादिमवरदं करलसदिष्टदपिशुनं
सततं हृदि कलये हयचयनीरधिनृपतिम् ॥२॥
शरदम्बुदवसनं [ धृतशुभभूषणनिकर ]
निखिलेष्टदनमनं सुरनिकरार्चितचरणं ।
हृतसन्नतशमनं गुरुकविसेवितचरणं
सततं हृदि कलये हरिरमणीपितृजनकम् ॥३॥
विनतामरवनितं वरनिकरप्रदचरणं
भववारिधिघटजं जलधरमस्तकजनुषम् ।
कणभड्मुखनयदं [ सकलसुरासुरविनुत ]
सततं हृदि कलये भृगुमुनितल्लजननकम् ॥४॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP