संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सुपर्वदेशिकस्तोत्रम्

श्री सुपर्वदेशिकस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवाम्बुराशिकुम्भजं भुजङ्गवर्णमूर्धजम् ।
भजत्सुपर्वभूहहं भजे सुपर्वदेशिकम् ॥१॥
सुवर्णहर्म्यवल्लभाप्रमुख्यकाम्यवस्तुदम् ।
सुपर्वनम्यपादुकं भजे सुपर्वदेशिकम् ॥२॥
सुवर्णवर्णविग्रहं सुवर्णकान्तिवाससम् ।
सुपर्णनायकार्यकं भजे सुपर्वदेशिकम् ॥३॥
स्वपूर्वजन्युतथ्यकं द्विपोत्तमस्ववाहनम् ।
चतुर्भुजं बृहस्पति भजे सुपर्वदेशिकम् ॥४॥
धृताक्षसूत्रदण्डकं नतावलीष्टदायकम् ।
नताव्रजाधकृन्तनं भजे सुपर्वदेशिकम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP