संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकरामलकयमीन्द्रस्तुति:

श्रीकरामलकयमीन्द्रस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


बन्धकदम्बकमोचकविद्या -
पारगताग्रसरालिसमीड्यम् ॥
( तत्त्वरहस्यनिषक्तहृदब्जम् )
भागसमष्टिजुगुप्सकचित्तं
नौमि करामलकाख्ययमीन्द्रम् ॥१॥
शंकरदेशिकभूपतिपादा -
म्भोरुहचिन्तनतत्परबुद्धिम् ।
तत्त्वपरायणवाग्यतसिद्धं
नौमि करामलकाख्ययमीन्द्रम् ॥२॥
अङ्गजरोषगृधिप्रमुखारि -
ग्रस्तविमोचनतत्परचित्तम् ।
हस्तविमोचितपादविनम्रं
नौमि करामलकाख्ययमीन्द्रम् ॥३॥
[ कुसुमविचित्रा ]
प्रणवजपादिप्रवणहृदम्भो -
रुहयतिवेद्यश्रुतिशिखरार्थम् ।
विदधतमारान्निजकरधात्रीं
कलये हृदि करधात्रीगुरुपम् ॥४॥
[ मणिमाला ]
अक्षाङ्घ्रिकणाद - व्यासादिमशास्त्र -
व्राते जनिसिद्ध - स्वीयानुभवाढ्यम् ।
आजानसमस्ता - त्मज्ञानधुरीणं
हस्तामलकार्यं क्षोणीगुरुमीडे ॥५॥
[ रुचिरा ]
शुचित्वदाञ्छुचिमतिलभ्यपादुकान्
सुरार्चितान्प्रणतजरारुजापहान्
कृपार्णवान्करबदरीगुरून्भजे ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP