संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहिषीषोडशसाहस्त्रीस्तव:

श्रीहिषीषोडशसाहस्त्रीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अरविन्दाखिलदर्पनिवारकपदनतजनकाम्यश्राणनदीक्षितकल्पलता -
वरनिकरेच्छुत्रिभुवननिवसज्जनततिनम्यपदाकृतिभवजलनिधिपोता: ।
नीरदवेणीशारदनीरदपटधृतिरम्यसुवर्णसवर्णशरीरलता
अरविन्देक्षणमहिषीषोडशसाहस्रो मम भवत विभूत्यै भक्तरता: ॥१॥
कनकविभूषितकनकद्युतयो नीरदचिकुरा: कृष्णानुग्रहभरभरिता
मेनारम्भामुखनिजसन्नतवरदाननिषक्तकृपापूर्णहृदब्जाता: ।
शौनकनारदविनुताभवकधिपारदनतिलवकृत्तकृतान्तोद्भवभीता
अरविन्देक्षणमहिषीषोडशसाहस्र्यो मम भवत विभूत्यै भक्तरता: ॥२॥
काणादादिनयालिज्ञानादीष्टस्प्रष्ट्रयो विनतासुतपतिचुम्बितभृ -
च्छोणधरधार्येणाङ्कास्या:कष्टविभेत्र्यो विनतजनावलिदुरितहरा: ।
वीणाधृन्नुतमुरलीपाणिश्लिष्टधराधरपीननिरन्तरकठिनकुचा
अरविन्देक्षणमहिषीषोडशसाहस्त्र्यो मम भवत विभूत्यै भक्तरता: ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP