संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिविक्रमतीर्थाष्टकस्वव:

श्रीत्रिविक्रमतीर्थाष्टकस्वव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजाङ्घ्रिसरसीरुहद्वयपरागधात्रीप्सिता -
खिलार्थततिदायकत्रिदशसद्मधात्रीरुहम् ।
पदाब्जनतिकृत्कृते निजकरस्थधात्रीफली -
कृताखिलनयव्रजं हृदि दधामि धात्रीगुरुम् ॥१॥
पयोभवसमस्त - भाभिइमतिहृत्करस्पष्टेत -
प्रणम्रभयनाशकृद्वरदबोधमुद्राधरम् ।
जपासुमदिनाधिपच्छविविजिष्णुकान्त्यञ्चिता -
म्बरावृतमनोहरस्वतनुमाश्रये सद्गुरुम् ॥२॥
पदार्चकजनावलीनिखिलकाम्यवस्तुव्रज -
प्रदानरतपङ्कजप्रभवकाम्यकार्यार्चनम् ।
भजामि शरणागतप्रणतरम्यचेतोsम्बुज -
प्रभावलवविज्जनप्रचयनम्यपादाम्बुजम् ॥३॥
जितेन्द्रियपरम्पराधिषणविष्णुतीर्थाभिध -
प्रकृष्ट्यमिभूमिभृत्करसरोजनु:संभवम् ।
भजामि विनतावलीविहितपापकोटिच्छटा -
निजाकृतिमदोद्धतद्विरददारिपञ्चाननम् ॥४॥
विदर्भपतिजामनोsम्बुजदिवाकरस्थापित -
प्रधान्निजधामगप्रवरशारदापीठकम् ।
भयानकभवार्णवप्रपतितावनादिव्रतै -
स्त्रिविक्रमनिजाभिधां सफलयन्तमीडे गुरुम् ॥५॥
सरोजसदनाधवत्रिदशपूर्वभूभामिनी -
कलानिधिशिरोमणिप्रमुखदेवताङ्घ्रयर्चकम् ।
पदाम्बुजनमज्जनानुभवगोचरप्राप्तिम -
त्कृतान्तकृतभीमुखादिशमनं कृपाब्धिं भजे ॥‍६॥
मरालविनतातनूजनिवृषप्रकाण्डाकृति -
स्वकीयवरवाहनप्रभृतिसर्वदेवतात्मकम् ।
सुवर्णमुखलौकिकाभ्युदययुक्तमामुष्मिका -
खिलेष्टसहितं भवाम्बुनिधिपारगं भावये ॥७॥
विरक्तिपरकाष्ठिकापिशुनवेणुदण्डोल्लस -
त्कराम्बुभवसूचिताभयवितारिचिन्मुद्रिकम् ।
सुवर्णधरणीधरप्रमुखलभ्यचामीकर -
त्रिविष्टपविलासिनीमुखविरक्तिदं संश्रये ॥८॥
द्रुतं नमदभीष्टदस्वचरणाम्बुजातस्मृते: -
समस्तनतकष्टहस्वचरणस्य पृथ्वीगुरो: ।
पदाब्जयुगलाष्टकं पठति यस्तदीया भवे -
न्निजावयवकाष्टकोल्लसितयोगसिद्धिर्ध्रुवम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP