संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
क्षोणीगुरुश्रीमन्नृसिंहार्याष्टाकस्तुति:

क्षोणीगुरुश्रीमन्नृसिंहार्याष्टाकस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्ताल्यखिलेष्ट - व्रातप्रदकल्पं
भूयोजनिमृत्यो - र्भीतिं क्षपयन्तम् ।
भूदेशिकपादा - म्भोजद्वयभृङ्गं
श्रीमन्नरसिंह क्षोणीगुरुमीडे ॥१॥
हस्तच्छवि धूत - म्भोजद्युतिदर्प
घस्राविपतिश्री - सिन्दूरपटाढ्यम् ।
नम्रव्रजकाङ्क्षा - पेक्षाधिकदाङ्घ्रि
श्रीमन्नरसिंहं   धात्रीगुरुमीडे ॥२॥
अस्ताखिलराग - द्वेषादिमदोषं
स्वर्णद्युतिगात्रं स्वर्णप्रदपादम् ।
भस्मावृतहव्या - त्तुल्याकृतिभाजं
श्रीमन्नरसिंहं  पृथ्वीगुरुमीडे ॥३॥
नम्राखिलपापा - गच्छेदिकुठारं
नम्राखिलतत्त्व - प्रज्ञाधनमीप्सुम् ।
कम्रस्मितदीप्ता - नन्दाकृतिरभ्यं
श्रीमन्नरसिंहं  श्रीभूगुरुमीडे ॥४॥
भक्ताखिलकाम्य - व्रातस्पृशिदक्षं
देवव्रजनम्य - स्वीयाङ्घ्रिसरोजम् ।
साक्षात्कृतिरम्य - ज्ञानोज्ज्वलबुद्धिं
श्रेमन्नरसिंहं   क्षोणीगुरुमोडे ॥५॥
निष्पारभवाब्धे: पारप्रदवीक्षं
हस्तोल्लसदात्म - ज्ञानेष्टदमुद्रम् ।
कृष्णाद्रितनूजेड् - वाणीन्निजरूपं
कृत्स्नाम्बुजजाण्डा - खण्डाकृतिबाधम् ।
कृत्तानतमृत्यु - क्षोभेक्षकृपाब्धिं
श्रीमन्नरसिंहं  धात्रीगुरुमीडे ॥६॥
भक्ताखिलकष्ट - व्रातान्तकवीक्षा -
पूर्वं तदभीष्ट - स्पर्शव्रतदीक्ष: ।
नित्यान्तरतुष्ट: स्तोत्रं पठतां श्री -
धोमुख्यसमष्टी - र्दद्यादभयमाशु ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP