संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपरमकवित्वभूतिस्तोत्रम्

श्रीपरमकवित्वभूतिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सदयहृदं नतेष्टवरदं क्षितिमामुखदं
निखिलविदं जिताक्षसुलभ्म कलितप्रमदम् ।
श्रितशुभदं निलिम्पकलितं द्रविणव्रजदं
परमकवित्वभूतिमनिशं हृदये कलये ॥१॥
अमलधियं विभूतिदपदं विधिमुख्यनुतं
नयततिदं कृपाजलनिधिं स्मितधूतविधुम् ।
तुहिनरुचिं मनोहरतनुं स्थिरमङ्गलदं
परमकवित्वभूतिमुशन:पदमाकलये ॥२॥
प्रणवपरं पयोजनिदृशं जितधीमनसं
कलितशुभं मलीमसहरं विमलात्महृदम् ।
तनुदृढतामनोविमलताप्रतिभामुखदं
परमकवित्वमूर्तिमनिशं भृगुपं कलये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP