संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमत्पाथोजाङ्घ्रिस्तोत्रम्

श्रीमत्पाथोजाङ्घ्रिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सर्वाजाण्डाव्रातालीस्था -
शेषब्रह्मज्ञानिस्तव्यम् ॥
वश्यश्रीमन्मापुसिंहं
वन्दे श्रीमत्पाथोजाङ्घ्रिम् ॥१॥
सद्योमातङ्गादिश्रीयु -
ग्राज्यश्राणिस्वेक्षालेशम् ॥
प्रालेयक्ष्माभृज्जाग्रेजं
वन्दे श्रीमत्पाथोजाङ्घ्रिम् ॥२॥
व्योमप्राद्भभुक्क्षोणीभू -
भोगिस्वप्तुर्नव्याकारम् ॥
कृत्ताचार्यप्राणापायं
वन्दे श्रीमत्पाथोजाङ्घ्रिम् ॥३॥
गीर्वाणालीरक्षाकारि -
श्रीदेवीधृन्नूत्नाकारम् ॥
भूतिव्रातस्पृक्पादाब्जं
वन्दे श्रीमत्पाथोजाङ्घ्रिम् ॥४॥
त्र्यक्षाकारश्रीमद्विश्वा -
चार्याभ्यर्णे वास्युत्तंसम् ॥
वैराग्यादिक्षोणीक्षेत्रं
वन्दे श्रीमत्पाथोजाङ्घ्रिम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP