संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगुरुशुक्रस्तुति:

श्रीगुरुशुक्रस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कररुचिरताधूताम्भोजौ भजत्सुरभूरुहौ
शरदृतुघनभ्राजद्वस्त्रौ भवोत्थभयापही ।
रचितविनताभीष्टस्पर्शी भुजङ्गमकुन्तलौ
दिविजदनुजाचार्यो वन्दे बृहस्पतिभार्गवौ ॥१॥
विहितकृत्तास्प्रष्ट्टस्वाङ्घ्री नतेष्टवितारकौ
नतयमभयध्वंसासक्तौ सुरासुरपूजितौ ।
अगतिनतिकृद्रक्षाप्रीतौ कृपाजलशेवधी
दिविजदनुजाचार्यो वन्दे बृहस्पतिभार्गवौ ॥२॥
प्रणतवरदौ पादानम्रामरासुरनायकौ
कचजनकतद्विद्यात्राणप्रदौ भवतारकौ ।
नवजलधरभ्राजत्केशौ सुवर्णहिमद्युती
दिविजदनुजाचार्यो वन्दे बृहस्पतिभार्गवौ ॥३॥
निजकरलसद्दण्डौ नम्रव्रजाघनिकृन्तनौ
निखिलनयगग्रन्थज्ञानप्रदौ हरितत्परौ ।
कनकललनाब्रह्मज्ञानप्रमुख्यनतेष्ट ( वरप्र ) दौ
दिविजदनुजाचार्यो वन्दे बृहस्पतिभार्गवौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP