संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
परमशिवसच्चिदानन्दस्तोत्रम्

परमशिवसच्चिदानन्दस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विरागिसुलभाङ्घ्रिकॉंस्तदितरैरवाप्येतरान्
ज्वरादिविनिवारकान् यमिकदम्बसम्पूजितान् ।
प्रणम्रधनवाग्जितद्रविणनाथवाचस्पतीन्
भजामि परयुक्शिवान् प्रणतकारुणीनीरधीन् ॥१॥
पदाब्जनतपापहान् गिरिसुतादिशक्त्यर्चकान्
जपादिलघुमोदितान् करिमुखाखिलश्रीप्रदान् ।
जिताक्षततिसंस्तुतान् कनकजिष्णुकायद्युतीन्
भजामि परयुक्शिवान् शमदमादिविश्राणकान् ॥२॥
विबोधदलसत्करान् श्रितनतेष्टपूगप्रदान्
तृणीकृतजगत्त्रयान् परमतत्त्वसम्बोधकान् ।
हृतप्रणतदुर्मतीन् नृपतिताप्रमुख्यप्रदान्
भजामि परयुक्शिवान् कुमृतिरोगजारठ्यहान् ॥३॥
विकारलववर्जितानभयकाङ्क्षितस्पर्शकान्
उमाधवसरोजभूभुजगभोगितल्पाकृतीन् ।
कृतान्तमुखभीतिहान् श्रमनिकायनिर्मूलकान्
भजामि परयुक्शिवान् प्रणतमन्तुसोद्रुत्तमान् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP