संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवचनप्रसूयुगलिकास्तव:

श्रीवचनप्रसूयुगलिकास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीतुङ्गभद्रातीरवर्त्तिश्रीश्रृङ्गगिरिमण्डलान्तर्गतश्रीहरिहरपुरक्षेत्रे श्रीवचनप्रसूयुगलिकास्तव:
[ अश्वललितम् ]

पदजितपङ्कजाङ्करमणीं कृतार्थितनतां भजत्सुरतरुं
करधृततोयजां सुरनुतां कृतान्तशमनीं भवार्त्तिहरणीम् ।
वरदपदस्मृतिं गरहरां कृपार्द्रहृदयां भुजङ्गंचिकुरां
हरिहरपत्तनीयमठगां प्रणौमि वचनप्रसूयुगलिकाम् ॥१॥
चरणनतेष्टदामधहरां गणाधिपतिसूरमादिविनुतां
अनिमृतिनीरधिप्रपतितप्रणम्रजनतागणोद्धृतिचरणाम् ।
जलधरकुन्तलां धनकुचां सुमेषुरिपुमारतातपाद्ममुख्यवरदां
हरिहरपत्तनीयमठगां प्रणौमि वचनप्रसूयुगलिकाम् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP