संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमास्तोत्रम्

श्रीमास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


याद्या शक्ति: कलयति सदाsनन्तसङ्ख्याककोटि -
ब्रह्माण्डानां जननभवनं संहृतिं चानुकालम् ।
पङ्केजातप्रमुखतनुभूस्वान्तसञ्जातवर्ष्म -
कोटिद्वाराविहितजगतीकार्यजालां भजे माम् ॥१॥
सीमव्याजप्रमुखविलसद्भिन्ननैजस्वभाव -
सञ्जाताङ्घ्रिप्रणतिनिरतव्रातकारुण्यवार्धिम् ।
भक्तालीनां हृदयकुहरस्थाखिलाशानिकाय -
पूर्तिप्रीतस्वहृदयसर:सम्भवांनौमि लक्ष्मीम् ( भावये माम् ॥२॥
हस्त्यश्वादिप्रचुरविभवप्रोज्ज्वलद्राजलक्ष्मी -
व्रातस्पर्शप्रवणनिजहृत्कर्दमोद्भूतकायाम् ।
श्रीमत्स्वायम्भुवमनुसुताकर्दमप्रोद्भवादि -
नानास्वीयाकृतिधरसत्तीं भार्गवीं कर्दमाम्बाम्॥३॥
रागद्वेषप्रमुखकुगुणव्रातलेशातिदूर -
नम्रस्वान्तामृतजनिजनप्राप्यपादारविन्दाम् ।
स्वीयाङ्घ्रयम्भ:प्रभवरजसीलेशसक्तान्तरङ्ग -
व्रातानन्दामृतधिशशिनं भार्गवीं भावयेsहम् ॥४॥
या या लोकप्रचयनिकरेष्वासते जातु विद्या -
स्ता: सर्वज्ञीविहितनिजयद्भक्तिमत्स्वान्तरङ्गाम् ।
क्षीराम्भोधि प्रविलसदहिव्रातसाम्राज्यराजद् -
भोगाकारस्वशयनमहाविष्णुशक्तिं भजे माम् ॥५॥
पीयूषांशूज्ज्वलनिजशिरोदेशहृत्पङ्कजात -
घस्राधीशद्रुहिणरमणीभासितस्वीयपार्श्वाम् ।
सानन्दोरीविहितचरणाम्भोजनुनंम्रसर्वा -
भीष्टव्रातद्रुतवितरणस्वीयदीक्षां भजे माम् ॥६॥
पीयूषाशिप्रचयविलसत्कोटिकोटीरकोटी -
रत्नच्छायाततिशवलितस्वीयपादारविन्दाम् ।
कामं तूर्णं निजपदनतव्रातसात्कारिताकृच् -
शेषर्द्धिश्रीचरणकरुणालेशमात्रां भजे माम् ॥७॥
क्षोणोधर्तृक्षितिपतितनूसम्भवस्वीयकाया -
पूर्वोत्पन्नस्वतनुविहितालिङ्गनानन्दिताङ्गीम् ।
भक्ताकाङ्क्षाधिकनिजमहाभूतिसर्वस्वदात्री
स्वीयाङ्ह्रयम्भोजनियुगरज:संस्मृतिं भावये माम् ॥८॥
विघ्नव्रातक्षपणनिपुणस्वीयपादाम्बुजात -
क्रौञ्चस्वाख्यक्षित्धरवरच्छिद्रकृन्मातुलानीम् ।
श्रीवाग्देवीहृदयरमणस्वीयकान्ताक्षमाधृत् -
पुत्रीनाथप्रभृतिकलितस्वाङ्घ्रिपद्मां भजे माम् ॥९॥
कष्टवातानुभवविततिक्लेशितस्वान्तरङ्ग -
प्राणम्रालीनिरवधिकृपाजन्मधात्रीहृदब्जाम् ।
फालाक्षाक्षिप्रशमितनिजप्राणकत्वेsप्यनङ्गी -
भूयैद्धृद्यमननिपुणस्वीयपुत्रां भजे माम् ॥१०॥
त्रेलोक्यस्थाखिलजनमनोहर्तृताचुञ्चुकान्ति -
नैजस्वान्ताम्बुजनिदिनराण्नाभिनीरप्रजात -
स्तोमाङ्गस्त्रीमणिगणशिर:स्तव्यलावण्यसिन्धू -
त्थोमध्यक्षिप्रभवनयनप्रोद्भवेन्दुं भजे मा‍म् ॥११॥
ऐणैणाङ्काभिमतिविपिनप्लोषकस्वाश्रयाशा -
सङ्घज्वालाविततिनिजदृक्स्वीयवक्त्रारविन्दाम् ।
बिम्बाम्भोधिप्रभवनलिनाम्भोजनु:सर्वदर्प -
न्यक्कृत्स्वीयाधरहसितपद्धस्तजालां भजे माम् ॥१२॥
काणादाक्षस्वपदमनुभूजन्यहीड्जैमिनिश्री -
वेदव्यासप्रमुखनिखिलाशेषवित्पूजिताङ्घ्रिम् ।
भूमिस्वर्गप्रमुखनिखिलस्थानसम्प्राप्यभोग -
वर्गान् स्पृष्ट्वा हरति च जनिं यत्पदार्चा भजे माम् ॥१३॥
ओमित्याख्याजपमुखबिबिं यत्पदालम्बनाप्ति -
ध्यानोपायं वदति सकलं वेदवेदान्तजालम् ।
ॐकारैकप्रजपनरतस्वान्तरङ्गानताली -
मोक्षस्पर्शप्रवणचरनाम्भोरुहां भावये माम् ॥१४॥
औदासीन्यप्रमुखनिखिलस्वाक्षजिल्लक्षणाली -
पूर्णस्वान्तव्रजसुलभपत्पद्मयुग्मामजस्रम् ।
तप्तस्वर्गप्रकृतसकलाहङ्कृतिच्छेददक्ष -
च्छायोद्रेकोज्ज्वलनिजतनुं भार्गवीं भावये माम् ॥१५॥
सङ्ख्याहीनाखिलभुवनजासंख्यकोटीभिरामां
पीयूषाशिप्रमुखसुषमामाननैजाङ्गजातम् ।
भूयो भूया जनिमृतिजाकारसंसारवारां -
राक्षिस्थाङ्घ्रिप्रणतशुभकृन्नौपदाब्जां भजे माम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP