संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीश्रृङ्गगिरिपीठाधीश्वरश्रीजद्गुरुश्रीसच्चित्सुखपरमहंसस्तोत्रम्

श्रीश्रृङ्गगिरिपीठाधीश्वरश्रीजद्गुरुश्रीसच्चित्सुखपरमहंसस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.

नम्रजनाशयचिन्तित -वैभववितरणयोजितसकलसुरालिम् ।
सफलीकृतनवशम्भुशरीरं वन्दे सच्चित्सुखपरहंसम्.............॥१॥
विद्याधीशीकृतपदभक्तं धरणिपमुकुटं गणभाढ्यपदम् ।
निजमुखवार्जपराजितवार्जं - ( धिक्कृतवार्जस्वाननवार्जं ) वन्दे.........॥२॥
वाणीमोमापदवनजाता -
सक्तस्वान्ताभ्युदयनिषक्तम्
विधिहरिशंकरनव्याकारं
वन्दे..............॥३॥
कारुण्याकरलावण्याम्भा
निधिनिजनिर्मलधिषणाकायम्
नरहरिगुरुपति - मोदद - चरितं
वन्दे..............॥४॥
अधरित - बिम्बस्वाधरबिम्बं
कणभुड्मुखनयचयपारीणम् ।
इन्दुन्यक्क्रुन्निजमुखपद्मं
वन्दे..............॥५॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP