संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीइन्द्रस्तोत्रम्

श्रीइन्द्रस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तश्रेणीकाङ्क्षिताशेषवस्तुव्रातस्पर्शासक्तकल्पावनीज ।
आधिव्याधिक्लेशसम्पूर्णताभाक्संसाराब्धे: कुम्भजाताव शक्र ॥१॥
पाकाद्यादिक्रव्यभुक्प्राणसंहृद्वज्रभ्राजत्स्वीयहस्ताम्बुजात ।
लोकप्राण स्वीयभोज्याम्बुधृत्षट्पादन्यक्कृच्छीर्षजाताव शक्र ॥२॥
पीयूषांशुस्वीयवाहाच्छबर्हक्षीरभ्रान्तिश्राणिवस्त्रावृताङ्ग ।
पादाम्भोजद्वन्द्वनम्रावलीनां सर्वाभीष्टस्पर्शतुष्टाव शक्र ॥३॥
श्रीपौलोमीमेनकोर्वश्यहल्यारम्भामुख्यस्वान्तकाम्याङ्गरम्य ।
पारावाराधीशघस्रेशवाभूर्वाय्वग्न्यादिस्वर्गिनम्याव शक्र ॥४॥
स्वीयाज्ञालीपालहव्याट्कृतान्ताबीशाकब्जिश्राद्धदेवादिदेव ।
कृत्स्नप्राणिव्रातकल्याणसिद्धयै कृत्तक्षोणोघर्तृपक्षाव शक्र ॥५॥
कृच्छ्रक्लेशक्षीणधैर्यातिदीनप्राणम्र लीप्रेमिकारुण्यसिन्धो ।
स्वर्णाशेषाहङ्कृतिच्छेददक्ष वर्णभ्राजन्नैजकायाव शक्र ॥६॥
भक्तिश्रद्धानम्रलोकावलीनां संसाराब्धे: पारदानव्रताढ्य ।
भूयोजन्मानुष्ठितासङ्ख्यपपव्रातोच्छेतृस्वप्रसादष्व शक्र ॥७॥
वाणीनाथस्वर्णपक्षस्ववाहश्यामग्रीवानुग्रहोद्रेकपात्र ।
काणादाक्षस्वाङ्घ्रिमुख्योक्तशास्त्रप्रज्ञापूरस्प्रष्ट्टपादाव शक्र ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP