संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीस्मरनिषूदनश्रीशारदास्तोत्रम्

पक्षप्रदोषसमये श्रीस्मर - श्रीस्मरनिषूदनश्रीशारदास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तामरक्षितिभुवो भवसागरौर्वान्
भृङ्गाभनैजचिकुरा मुखनिर्जिताब्जा: ।
सर्वेष्टदा वसनधिक्कृतशारदाब्दा
वन्दे स्मरस्मरनिषूदनशारदाम्बा: ॥१॥
काम्या रतिक्षितिधरात्मभवाब्जजातै -
र्नम्या अशेषजगतीत्रयवर्त्तिलोकै: ।
रम्या: स्वकीयतनुबुद्धिगुणावलीभि -
र्नौंमि स्मरस्मरनिषूदनशारदाम्बा: ॥२॥
कृष्णैडिता: प्रसभकृत्तकृतान्तभीती:
कृत्स्नानतव्रजकृपाभरितस्वचित्ता: ।
मेनादिसंस्तुतपदा: कनकाभगात्री:
स्तौमि स्मरस्मरनिषूदनशारदाम्बा: ॥३॥
पादाब्जभक्तवरदाभवपारदात्री -
र्नीरप्रदच्छविकचा विनताघहन्त्री: ।
पीयूषभोजिविनुता विनतादिसेव्या
र्नौंमि स्मरस्मरनिषूदनशारदाम्बा: ॥४॥
कष्टालिभञ्जनरता निखिलेष्टदाङ्घ्री:
शिष्टालिपूजितपदा: पदधिक्कृताब्जा: ।
स्वाङ्घ्रिप्रदोषनमनापहृतप्रदोषा
वन्दे स्मरस्मरनिषूदनशारदाम्बा: ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP