संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीलक्ष्मीदेवीस्तुति:

श्रीलक्ष्मीदेवीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भगीरथमुखार्चिते भजदभीष्टकल्प्लद्रुम
भुजङ्गघनकुन्तले भ्रमनिवारकाङ्घ्रिस्मृते ।
भवाब्जनयनाम्बुभूभवमुखामराल्यर्चिते
भवाब्जभववल्लभे भवभयापहे भूतये ॥१॥
करास्तकमलस्मयां सरसिजातजातप्रियां
परास्तरुचिपारदां विजितपारदां शारदाम् ।
परात्परविबोधदां स्थिरतरालिभव्यप्रदां
धरातिकठिनस्तनीं हरसहोदरीं भावये ॥२॥
नतान्प्रति सुसौम्यतां गमितसौम्यमुख्यग्रहां
श्रुतिप्रचयगम्यधीलसितगम्यपादाम्बुजाम् ।
मनोजपितृकाम्यतासुभगरम्यवर्ष्माशया -
नुरूपगुणरम्यतां रुचिरधर्म्यधीदां भजे ॥३॥
कृतिप्रभृतिकान्तसत्कृतपदे कृपाणादिधृत् -
कृताङ्घ्रिनमनव्रजे कृतकृतातिरेकेक्षणे ।
कृतान्तरिपुसोद्भवे कृतकृतान्तभीकृन्तने
कृतार्थनिकरायसृत्कृतनमस्कृते पाहि माम् ॥४॥
वनप्रियवरप्रदे विनतवोनवाहाद्रिजेड् -
धनस्तनकठोरतावनतमस्तकक्ष्माधरे
धनच्छविशिरोरुहे कनककुक्षिकान्तेsव माम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP