संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगङ्गायमुनास्तोत्रम्

श्रीगङ्गायमुनास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


यमिसुलभाङ्घ्रिके अयतिदुर्लभपादयुगे
कुमृतिजरादिहे दिविजदैत्यसमर्च्यपदे ।
धनपसुरार्थजिन्नतविभूतिवचोविभवे
मनसि विभावये सुरसरिद्दिननाथसुते ॥१॥
प्रणतकृपाम्बुधी गिरिसुतेट्कमलेड्दयिते
अघघनमारुतौ गजमुख्यस्मरमुख्यनुते ।
निजरमणद्युती कलिभुजङ्गखगाधिपती
मनसि विभावये सुरसरिद्दिननाथसुते ॥२॥
शुकमुखसंस्तुते परमपदार्थविबोधनदे
नतनिखिलेष्टदे वरदभीतिचिह्नधरे ।
जलजमुखार्चिते प्रणतसात्कृततत्त्वचुधे
मनसि विभावये सुरसरिद्दिननाथसुते ॥३॥
क्षितिपतितास्पृशौ त्रिभुवनादृतशासनिके
स्म्रुय्तिहृतदुर्मती ज्वरमुखाखिलरोगहरे ।
जितविकृतित्वदे सुकृतकोटिदतोयलवे
मनसि विभावये सुरसरिद्दिननाथसुते ॥४॥
रघुपतियादवेन्द्रकलितस्वपवित्रजले
श्रमहृतिपण्डिते शममुखाखिलसाधनदे ।
शमितनतांहसौ यममुखाखिलभीतिहरे
मनसि विभावये सुरसरिद्दिननाथसुते ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP