संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवचनसूसरसिजातनैजासनस्तुति:

श्रीवचनसूसरसिजातनैजासनस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


जगत्त्रितयसूगुरू गणपषण्मुखादीडितौ
अहेतुकरुनाम्बुधी चरणनम्रसर्वेंष्टदौ ।
इभाश्वमुखदानती गिरिशसोदरीमामकौ
भजामि वचनप्रसूसरसिजातनैजासनौ ॥१॥
जिताक्षसुलभाघ्रिंकौ नतमुदथ्धिराकाविधू
परापरकलाधिपौ कमलदृक्स्नुषावर्ष्मजौ ।
शशाङ्कपितृसूगुरू द्रुतवितीर्णनिश्रेप्सितौ
भजामि वचनप्रसूसरसिजातनैजासनौ ॥२॥
अशेषसुरवन्दितौ नमदनन्तॠद्धिप्रदौ
उमापतिसमादृतौ सकलभूतिदाङ्घ्र्यर्चनौ ।
षडीतिमुखवारकौ जलधिजाहरिप्रीतिदौ
भजामि वचनप्रसूसरसिजातनैजासनौ ॥३॥
कृपामृतजनिक्षिती निटिललोचनादीडितौ
सुपर्वललनास्तुतौ मतिशरीरलावण्यदौ ।
शशाङ्कशिशिराशयौ कणभुगादिशास्त्रप्रदौ
भजामि वचनप्रसूसरसिजातनैजासनौ ॥४॥
पदापजितपङ्कजौ इहपरत्रसौख्यप्रदौ
महाप्रणवरूपिणौ प्रणवमुख्यमन्त्रात्मकौ ।
विरक्तमुदिताशयौ कनकजिष्णुकायच्छवी
भजामि वचनप्रसूसरसिजातनैजासनौ ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP