संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीजगदेकचक्षु:स्तोत्रम्

श्रीजगदेकचक्षु:स्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


प्रणतकृपार्णवं तनुगल ( लस ) त्सहस्रकिरणं ( त्रिलोक - सुपर्व - विनुतं )
निखिलकलानिधिं पदरतव्रजेष्टवरदम् ।
तनुनयनाधिपं जितमनोभवपयचरणं प्रमोदततिदं
हृदि कलये समस्तजगतीविलोचनपदस्थबिम्ब ( काय ) किरणम् ॥१॥
प्रणमदभीष्टदं फणिपतिस्वतल्पसहजं रथेभमुखदं
यतिततिवर्त्म ( मार्ग ) दं त्रिभुवनीनिवासिविनुतं समृद्धिदनतिम् ।
विधिसुतपुत्रजं विभवदस्वपादनमनं विधूतशमलं
हृदि निदधे समस्तजगतीविलोचनस्थबिम्बकिरणम् ॥२॥
मनुयुगलीगुरुं प्रणतिकृत्कृपाजनिभुवं सरोजनयनं
सकलनयप्रदं रुचिरधीशरीरलसितं हराच्युतदृशम् ।
छविजितकुङ्कमं सलिलभूप्रमोददकरं प्रणम्रसुखदं
मनसि दधे स्मास्त जगतीविलोचनस्थबिम्बकिरणम् ॥३॥
विषयपराड्मुखं प्रणवगान्तरार्थदकृतं जपादिफलकं निखिलशुभप्रदं
सुतसुताधवेन्दुतनुजं ( स्मितलवावेधूतशशिनं ) जिताक्षसुलभम् ।
यमयमुनामनुद्वयशैनश्चरादिजनकं प्रचण्डधिषणं
मनसि दधामि सर्वजगतोविलोचनस्थबिम्बकिरणम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP