संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकुजघस्रे श्रीकुजस्तोत्रम्

श्रीकुजघस्रे श्रीकुजस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नतकाम्यसमस्तार्थदानतुष्टहृदम्बुजम् ।
सुरनम्यपदाम्भोजद्वन्द्वमुर्वीसुतं भजे ॥१॥
कृपारम्यमनोवृत्तिविलासाढ्यविचेष्टितम् ।
कृपाणमुखशस्त्रालिराजिहस्तं भजे कुजम् ॥२॥
पाणिपद्मलसच्छक्तिदृष्टिवेपितशास्त्रवम् ।
पादपद्मनतव्रातकृताघघ्नं भजे कुजम् ॥३॥
कृतान्तप्रमुखानम्रसर्वभीतिनिकृन्तनम् ।
कृपापीयूषवाराशिमानसाब्जं भजे कुजम् ॥४॥
शारदाम्भोदनीकाशवस्त्रवेष्टितवोग्रहम् ।
वरविश्राणनासक्तचित्तपद्मं भजे कुजम् ॥५॥
मेनारम्भोर्वशीमुख्यनाकनारीसमर्चितम् ।
अनाथनतसंरक्षाबद्धदीक्षं भजे कुजम् ॥६॥
कनकादिनताभीष्टसर्ववस्तुप्रदायकम् ।
गणितादिनयज्ञानदानदक्षं भजे कुजम् ॥७॥
भक्तव्रातसमस्तेष्टदायिस्वर्गमहीरुहम् ।
भवमृत्युमुखाशेषभीतिनाशं भजे कुजम् ॥८॥
भृङ्गभोगिपयोधारिवर्णशीर्षसमुद्भवम् ।
करकान्तिविनिर्धूतसरोजातं भजे कुजम् ॥९॥
संसाराब्धिनिमग्नालिपारप्रदपद्मस्मृतिम् ।
चञ्चलाकान्तिविभ्राजन्मञ्जुकायं भजे कुजम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP